C 18-7(1) Caṇḍamahāroṣaṇatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 18/7
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 32.2 x 9.1 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 1004
Acc No.: Kesar 172
Remarks:
Reel No. C 18-7 Inventory No. 14332
Title Caṇḍamahāroṣaṇatantra
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.2 x 9.1 cm
Folios 64
Lines per Folio 6
Foliation figures in the middle right-hand margin on the verso and a is written in the upper left-hand margin on the verso
Date of Copying SAM 1007
Place of Deposit NAK
Accession No. 9/172a
Manuscript Features
The text is written in functional Sanskrit
Excerpts
Beginning
❖ oṃ nama (!) śrīcaṇḍamahārokhaṇāyaḥ (!) ||
evaṃ mayā śrutam ekasmin samaye bhagavān vajrasatvasarvatathāgatakāyakākcittahṛdaye vajradhātve svaribhage vijahāra || anekaiś ca vjrajogivajrajoginīgaṇaiḥ (!) || tad yathā || śvetāṃbareṇa ca vajrajogini (!) || pītāmbareṇa (!) ca vajrajoginā (!) || raktāmbareṇa ca vajrajoginā (!) || śyāmāmbaleṇa (!) ca bajrajoginā (!) || (fol. 1v1–4)
End
piban bhuñjan svayaṃ tiṣṭhan gacchat (!) saṃcakramann api ||
sarvvāvasthāsthito yogī bhāvayed devatākṛtiṃ ||
athavā kevalaṃ saukhyaṃ yogī dvaṃde na nanditaṃ ||
tāvayed vibhāvvayed gāḍhaṃ yāvat saṃ(ḍhū)tatāṃ vrajetḥ (!) ||
gate tu pras(ḍhū)te yogī mahāmudreṇa siddhyati || ||
ity ekallavīrākhye śrīcaṇḍamahāroṣaṇatantre †devetī†sādhanapaṭalaḥ pañcaviṃśatitamaḥ || || idam avocat bhagavān śrīvajrasatvas te ca yogīyoginīgaṇā (!) bhagavato bhāṣitam abhyanandann itiḥ (!) || || (fol. 63v2–5)
Colophon
ity ekallavīraṃ nāma śrīcaṇḍamahāroṣaṇatantrarājaṃ samāptaṃḥ (!) || śubhar (!) astu sarvvajagatāṃ || || ||
je (!) dharmmā hetuḥprabhavād (!) dhetuḥs (!) teṣāṃ tathāgataḥ
(kṣe)varas teṣāṃ ca yo nirodhaḥ evaṃbori (!) mahāśravaṇaṃ (!) || ||
dānapatijajamānanepālamaṇḍale kāṣṭamaṇḍapamahānagare mañjuśrīnavakamahāvihārāt vasthitaśrīśākyabhikṣumānaviraḥ prathamaputraharṣamānadvitiyaputrajitamānatṛtiyaputrabāhādurasīṃprabhitisakalaparivārasya rakṣā uddhārakāmanārthe idaṃ karavīrataṃtrapustakaṃ manaḥ vāṃñchākṛtena likhāyitā || yetat pūṃṇena jagat saṃsāraḥ satvaprāṇi uddhāraṇārthaṃ || || samvat 1004 mti kārttikakṛṣṇayā 11 roja 1 sasaṃpūrṇṇacoyā siddhaye kāgudina julaḥ śubhaḥ || ||
yādṛṣṭaṃ puṣṭakaṃ dṛṣtvā tādṛṣṭaṃ liṣitaṃ mayā.
yadi suddhaḥ asuddhaṃ vā leṣaka doṣa nāsti || || || || (fol. 63v6–64r6)
Microfilm Details
Reel No. C 18/7a
Date of Filming 11-12-1975
Exposures 70
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 02-03-2007
Bibliography