C 18-7(1) Caṇḍamahāroṣaṇatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 18/7
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 32.2 x 9.1 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 1004
Acc No.: Kesar 172
Remarks:


Reel No. C 18-7 Inventory No. 14332

Title Caṇḍamahāroṣaṇatantra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.2 x 9.1 cm

Folios 64

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso and a is written in the upper left-hand margin on the verso

Date of Copying SAM 1007

Place of Deposit NAK

Accession No. 9/172a

Manuscript Features

The text is written in functional Sanskrit

Excerpts

Beginning

❖ oṃ nama (!) śrīcaṇḍamahārokhaṇāyaḥ (!) ||

evaṃ mayā śrutam ekasmin samaye bhagavān vajrasatvasarvatathāgatakāyakākcittahṛdaye vajradhātve svaribhage vijahāra || anekaiś ca vjrajogivajrajoginīgaṇaiḥ (!) || tad yathā || śvetāṃbareṇa ca vajrajogini (!) || pītāmbareṇa (!) ca vajrajoginā (!) || raktāmbareṇa ca vajrajoginā (!) || śyāmāmbaleṇa (!) ca bajrajoginā (!) || (fol. 1v1–4)

End

piban bhuñjan svayaṃ tiṣṭhan gacchat (!) saṃcakramann api ||

sarvvāvasthāsthito yogī bhāvayed devatākṛtiṃ ||

athavā kevalaṃ saukhyaṃ yogī dvaṃde na nanditaṃ ||

tāvayed vibhāvvayed gāḍhaṃ yāvat saṃ(ḍhū)tatāṃ vrajetḥ (!) ||

gate tu pras(ḍhū)te yogī mahāmudreṇa siddhyati || ||

ity ekallavīrākhye śrīcaṇḍamahāroṣaṇatantre †devetī†sādhanapaṭalaḥ pañcaviṃśatitamaḥ || || idam avocat bhagavān śrīvajrasatvas te ca yogīyoginīgaṇā (!) bhagavato bhāṣitam abhyanandann itiḥ (!) || || (fol. 63v2–5)

Colophon

ity ekallavīraṃ nāma śrīcaṇḍamahāroṣaṇatantrarājaṃ samāptaṃḥ (!) || śubhar (!) astu sarvvajagatāṃ || || ||

je (!) dharmmā hetuḥprabhavād (!) dhetuḥs (!) teṣāṃ tathāgataḥ

(kṣe)varas teṣāṃ ca yo nirodhaḥ evaṃbori (!) mahāśravaṇaṃ (!) || ||

dānapatijajamānanepālamaṇḍale kāṣṭamaṇḍapamahānagare mañjuśrīnavakamahāvihārāt vasthitaśrīśākyabhikṣumānaviraḥ prathamaputraharṣamānadvitiyaputrajitamānatṛtiyaputrabāhādurasīṃprabhitisakalaparivārasya rakṣā uddhārakāmanārthe idaṃ karavīrataṃtrapustakaṃ manaḥ vāṃñchākṛtena likhāyitā || yetat pūṃṇena jagat saṃsāraḥ satvaprāṇi uddhāraṇārthaṃ || || samvat 1004 mti kārttikakṛṣṇayā 11 roja 1 sasaṃpūrṇṇacoyā siddhaye kāgudina julaḥ śubhaḥ || ||

yādṛṣṭaṃ puṣṭakaṃ dṛṣtvā tādṛṣṭaṃ liṣitaṃ mayā.

yadi suddhaḥ asuddhaṃ vā leṣaka doṣa nāsti || || || || (fol. 63v6–64r6)

Microfilm Details

Reel No. C 18/7a

Date of Filming 11-12-1975

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-03-2007

Bibliography